Declension table of ?hastāhastikā

Deva

FeminineSingularDualPlural
Nominativehastāhastikā hastāhastike hastāhastikāḥ
Vocativehastāhastike hastāhastike hastāhastikāḥ
Accusativehastāhastikām hastāhastike hastāhastikāḥ
Instrumentalhastāhastikayā hastāhastikābhyām hastāhastikābhiḥ
Dativehastāhastikāyai hastāhastikābhyām hastāhastikābhyaḥ
Ablativehastāhastikāyāḥ hastāhastikābhyām hastāhastikābhyaḥ
Genitivehastāhastikāyāḥ hastāhastikayoḥ hastāhastikānām
Locativehastāhastikāyām hastāhastikayoḥ hastāhastikāsu

Adverb -hastāhastikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria