Declension table of ?hastāgni

Deva

MasculineSingularDualPlural
Nominativehastāgniḥ hastāgnī hastāgnayaḥ
Vocativehastāgne hastāgnī hastāgnayaḥ
Accusativehastāgnim hastāgnī hastāgnīn
Instrumentalhastāgninā hastāgnibhyām hastāgnibhiḥ
Dativehastāgnaye hastāgnibhyām hastāgnibhyaḥ
Ablativehastāgneḥ hastāgnibhyām hastāgnibhyaḥ
Genitivehastāgneḥ hastāgnyoḥ hastāgnīnām
Locativehastāgnau hastāgnyoḥ hastāgniṣu

Compound hastāgni -

Adverb -hastāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria