Declension table of ?hastādānā

Deva

FeminineSingularDualPlural
Nominativehastādānā hastādāne hastādānāḥ
Vocativehastādāne hastādāne hastādānāḥ
Accusativehastādānām hastādāne hastādānāḥ
Instrumentalhastādānayā hastādānābhyām hastādānābhiḥ
Dativehastādānāyai hastādānābhyām hastādānābhyaḥ
Ablativehastādānāyāḥ hastādānābhyām hastādānābhyaḥ
Genitivehastādānāyāḥ hastādānayoḥ hastādānānām
Locativehastādānāyām hastādānayoḥ hastādānāsu

Adverb -hastādānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria