Declension table of ?hastādāna

Deva

NeuterSingularDualPlural
Nominativehastādānam hastādāne hastādānāni
Vocativehastādāna hastādāne hastādānāni
Accusativehastādānam hastādāne hastādānāni
Instrumentalhastādānena hastādānābhyām hastādānaiḥ
Dativehastādānāya hastādānābhyām hastādānebhyaḥ
Ablativehastādānāt hastādānābhyām hastādānebhyaḥ
Genitivehastādānasya hastādānayoḥ hastādānānām
Locativehastādāne hastādānayoḥ hastādāneṣu

Compound hastādāna -

Adverb -hastādānam -hastādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria