Declension table of ?hastādāna

Deva

MasculineSingularDualPlural
Nominativehastādānaḥ hastādānau hastādānāḥ
Vocativehastādāna hastādānau hastādānāḥ
Accusativehastādānam hastādānau hastādānān
Instrumentalhastādānena hastādānābhyām hastādānaiḥ hastādānebhiḥ
Dativehastādānāya hastādānābhyām hastādānebhyaḥ
Ablativehastādānāt hastādānābhyām hastādānebhyaḥ
Genitivehastādānasya hastādānayoḥ hastādānānām
Locativehastādāne hastādānayoḥ hastādāneṣu

Compound hastādāna -

Adverb -hastādānam -hastādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria