Declension table of ?hastābharaṇa

Deva

NeuterSingularDualPlural
Nominativehastābharaṇam hastābharaṇe hastābharaṇāni
Vocativehastābharaṇa hastābharaṇe hastābharaṇāni
Accusativehastābharaṇam hastābharaṇe hastābharaṇāni
Instrumentalhastābharaṇena hastābharaṇābhyām hastābharaṇaiḥ
Dativehastābharaṇāya hastābharaṇābhyām hastābharaṇebhyaḥ
Ablativehastābharaṇāt hastābharaṇābhyām hastābharaṇebhyaḥ
Genitivehastābharaṇasya hastābharaṇayoḥ hastābharaṇānām
Locativehastābharaṇe hastābharaṇayoḥ hastābharaṇeṣu

Compound hastābharaṇa -

Adverb -hastābharaṇam -hastābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria