Declension table of ?hasakṛt

Deva

NeuterSingularDualPlural
Nominativehasakṛt hasakṛtī hasakṛnti
Vocativehasakṛt hasakṛtī hasakṛnti
Accusativehasakṛt hasakṛtī hasakṛnti
Instrumentalhasakṛtā hasakṛdbhyām hasakṛdbhiḥ
Dativehasakṛte hasakṛdbhyām hasakṛdbhyaḥ
Ablativehasakṛtaḥ hasakṛdbhyām hasakṛdbhyaḥ
Genitivehasakṛtaḥ hasakṛtoḥ hasakṛtām
Locativehasakṛti hasakṛtoḥ hasakṛtsu

Compound hasakṛt -

Adverb -hasakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria