Declension table of ?hasāmuda

Deva

NeuterSingularDualPlural
Nominativehasāmudam hasāmude hasāmudāni
Vocativehasāmuda hasāmude hasāmudāni
Accusativehasāmudam hasāmude hasāmudāni
Instrumentalhasāmudena hasāmudābhyām hasāmudaiḥ
Dativehasāmudāya hasāmudābhyām hasāmudebhyaḥ
Ablativehasāmudāt hasāmudābhyām hasāmudebhyaḥ
Genitivehasāmudasya hasāmudayoḥ hasāmudānām
Locativehasāmude hasāmudayoḥ hasāmudeṣu

Compound hasāmuda -

Adverb -hasāmudam -hasāmudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria