Declension table of ?hasāmuda

Deva

MasculineSingularDualPlural
Nominativehasāmudaḥ hasāmudau hasāmudāḥ
Vocativehasāmuda hasāmudau hasāmudāḥ
Accusativehasāmudam hasāmudau hasāmudān
Instrumentalhasāmudena hasāmudābhyām hasāmudaiḥ hasāmudebhiḥ
Dativehasāmudāya hasāmudābhyām hasāmudebhyaḥ
Ablativehasāmudāt hasāmudābhyām hasāmudebhyaḥ
Genitivehasāmudasya hasāmudayoḥ hasāmudānām
Locativehasāmude hasāmudayoḥ hasāmudeṣu

Compound hasāmuda -

Adverb -hasāmudam -hasāmudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria