Declension table of ?haryakṣa

Deva

MasculineSingularDualPlural
Nominativeharyakṣaḥ haryakṣau haryakṣāḥ
Vocativeharyakṣa haryakṣau haryakṣāḥ
Accusativeharyakṣam haryakṣau haryakṣān
Instrumentalharyakṣeṇa haryakṣābhyām haryakṣaiḥ haryakṣebhiḥ
Dativeharyakṣāya haryakṣābhyām haryakṣebhyaḥ
Ablativeharyakṣāt haryakṣābhyām haryakṣebhyaḥ
Genitiveharyakṣasya haryakṣayoḥ haryakṣāṇām
Locativeharyakṣe haryakṣayoḥ haryakṣeṣu

Compound haryakṣa -

Adverb -haryakṣam -haryakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria