Declension table of ?hariśmaśru

Deva

NeuterSingularDualPlural
Nominativehariśmaśru hariśmaśruṇī hariśmaśrūṇi
Vocativehariśmaśru hariśmaśruṇī hariśmaśrūṇi
Accusativehariśmaśru hariśmaśruṇī hariśmaśrūṇi
Instrumentalhariśmaśruṇā hariśmaśrubhyām hariśmaśrubhiḥ
Dativehariśmaśruṇe hariśmaśrubhyām hariśmaśrubhyaḥ
Ablativehariśmaśruṇaḥ hariśmaśrubhyām hariśmaśrubhyaḥ
Genitivehariśmaśruṇaḥ hariśmaśruṇoḥ hariśmaśrūṇām
Locativehariśmaśruṇi hariśmaśruṇoḥ hariśmaśruṣu

Compound hariśmaśru -

Adverb -hariśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria