Declension table of ?harivat

Deva

NeuterSingularDualPlural
Nominativeharivat harivantī harivatī harivanti
Vocativeharivat harivantī harivatī harivanti
Accusativeharivat harivantī harivatī harivanti
Instrumentalharivatā harivadbhyām harivadbhiḥ
Dativeharivate harivadbhyām harivadbhyaḥ
Ablativeharivataḥ harivadbhyām harivadbhyaḥ
Genitiveharivataḥ harivatoḥ harivatām
Locativeharivati harivatoḥ harivatsu

Adverb -harivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria