Declension table of ?harivat

Deva

MasculineSingularDualPlural
Nominativeharivān harivantau harivantaḥ
Vocativeharivan harivantau harivantaḥ
Accusativeharivantam harivantau harivataḥ
Instrumentalharivatā harivadbhyām harivadbhiḥ
Dativeharivate harivadbhyām harivadbhyaḥ
Ablativeharivataḥ harivadbhyām harivadbhyaḥ
Genitiveharivataḥ harivatoḥ harivatām
Locativeharivati harivatoḥ harivatsu

Compound harivat -

Adverb -harivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria