Declension table of harivaṃśa

Deva

NeuterSingularDualPlural
Nominativeharivaṃśam harivaṃśe harivaṃśāni
Vocativeharivaṃśa harivaṃśe harivaṃśāni
Accusativeharivaṃśam harivaṃśe harivaṃśāni
Instrumentalharivaṃśena harivaṃśābhyām harivaṃśaiḥ
Dativeharivaṃśāya harivaṃśābhyām harivaṃśebhyaḥ
Ablativeharivaṃśāt harivaṃśābhyām harivaṃśebhyaḥ
Genitiveharivaṃśasya harivaṃśayoḥ harivaṃśānām
Locativeharivaṃśe harivaṃśayoḥ harivaṃśeṣu

Compound harivaṃśa -

Adverb -harivaṃśam -harivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria