Declension table of ?haritacchada

Deva

NeuterSingularDualPlural
Nominativeharitacchadam haritacchade haritacchadāni
Vocativeharitacchada haritacchade haritacchadāni
Accusativeharitacchadam haritacchade haritacchadāni
Instrumentalharitacchadena haritacchadābhyām haritacchadaiḥ
Dativeharitacchadāya haritacchadābhyām haritacchadebhyaḥ
Ablativeharitacchadāt haritacchadābhyām haritacchadebhyaḥ
Genitiveharitacchadasya haritacchadayoḥ haritacchadānām
Locativeharitacchade haritacchadayoḥ haritacchadeṣu

Compound haritacchada -

Adverb -haritacchadam -haritacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria