Declension table of ?harināmopaniṣad

Deva

FeminineSingularDualPlural
Nominativeharināmopaniṣat harināmopaniṣadau harināmopaniṣadaḥ
Vocativeharināmopaniṣat harināmopaniṣadau harināmopaniṣadaḥ
Accusativeharināmopaniṣadam harināmopaniṣadau harināmopaniṣadaḥ
Instrumentalharināmopaniṣadā harināmopaniṣadbhyām harināmopaniṣadbhiḥ
Dativeharināmopaniṣade harināmopaniṣadbhyām harināmopaniṣadbhyaḥ
Ablativeharināmopaniṣadaḥ harināmopaniṣadbhyām harināmopaniṣadbhyaḥ
Genitiveharināmopaniṣadaḥ harināmopaniṣadoḥ harināmopaniṣadām
Locativeharināmopaniṣadi harināmopaniṣadoḥ harināmopaniṣatsu

Compound harināmopaniṣat -

Adverb -harināmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria