Declension table of ?harihetimatā

Deva

FeminineSingularDualPlural
Nominativeharihetimatā harihetimate harihetimatāḥ
Vocativeharihetimate harihetimate harihetimatāḥ
Accusativeharihetimatām harihetimate harihetimatāḥ
Instrumentalharihetimatayā harihetimatābhyām harihetimatābhiḥ
Dativeharihetimatāyai harihetimatābhyām harihetimatābhyaḥ
Ablativeharihetimatāyāḥ harihetimatābhyām harihetimatābhyaḥ
Genitiveharihetimatāyāḥ harihetimatayoḥ harihetimatānām
Locativeharihetimatāyām harihetimatayoḥ harihetimatāsu

Adverb -harihetimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria