Declension table of ?harihetimat

Deva

MasculineSingularDualPlural
Nominativeharihetimān harihetimantau harihetimantaḥ
Vocativeharihetiman harihetimantau harihetimantaḥ
Accusativeharihetimantam harihetimantau harihetimataḥ
Instrumentalharihetimatā harihetimadbhyām harihetimadbhiḥ
Dativeharihetimate harihetimadbhyām harihetimadbhyaḥ
Ablativeharihetimataḥ harihetimadbhyām harihetimadbhyaḥ
Genitiveharihetimataḥ harihetimatoḥ harihetimatām
Locativeharihetimati harihetimatoḥ harihetimatsu

Compound harihetimat -

Adverb -harihetimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria