Declension table of ?hariṇaka

Deva

MasculineSingularDualPlural
Nominativehariṇakaḥ hariṇakau hariṇakāḥ
Vocativehariṇaka hariṇakau hariṇakāḥ
Accusativehariṇakam hariṇakau hariṇakān
Instrumentalhariṇakena hariṇakābhyām hariṇakaiḥ hariṇakebhiḥ
Dativehariṇakāya hariṇakābhyām hariṇakebhyaḥ
Ablativehariṇakāt hariṇakābhyām hariṇakebhyaḥ
Genitivehariṇakasya hariṇakayoḥ hariṇakānām
Locativehariṇake hariṇakayoḥ hariṇakeṣu

Compound hariṇaka -

Adverb -hariṇakam -hariṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria