Declension table of ?hariṇahṛdaya

Deva

MasculineSingularDualPlural
Nominativehariṇahṛdayaḥ hariṇahṛdayau hariṇahṛdayāḥ
Vocativehariṇahṛdaya hariṇahṛdayau hariṇahṛdayāḥ
Accusativehariṇahṛdayam hariṇahṛdayau hariṇahṛdayān
Instrumentalhariṇahṛdayena hariṇahṛdayābhyām hariṇahṛdayaiḥ hariṇahṛdayebhiḥ
Dativehariṇahṛdayāya hariṇahṛdayābhyām hariṇahṛdayebhyaḥ
Ablativehariṇahṛdayāt hariṇahṛdayābhyām hariṇahṛdayebhyaḥ
Genitivehariṇahṛdayasya hariṇahṛdayayoḥ hariṇahṛdayānām
Locativehariṇahṛdaye hariṇahṛdayayoḥ hariṇahṛdayeṣu

Compound hariṇahṛdaya -

Adverb -hariṇahṛdayam -hariṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria