Declension table of ?hareśvara

Deva

MasculineSingularDualPlural
Nominativehareśvaraḥ hareśvarau hareśvarāḥ
Vocativehareśvara hareśvarau hareśvarāḥ
Accusativehareśvaram hareśvarau hareśvarān
Instrumentalhareśvareṇa hareśvarābhyām hareśvaraiḥ hareśvarebhiḥ
Dativehareśvarāya hareśvarābhyām hareśvarebhyaḥ
Ablativehareśvarāt hareśvarābhyām hareśvarebhyaḥ
Genitivehareśvarasya hareśvarayoḥ hareśvarāṇām
Locativehareśvare hareśvarayoḥ hareśvareṣu

Compound hareśvara -

Adverb -hareśvaram -hareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria