Declension table of ?harasūnu

Deva

MasculineSingularDualPlural
Nominativeharasūnuḥ harasūnū harasūnavaḥ
Vocativeharasūno harasūnū harasūnavaḥ
Accusativeharasūnum harasūnū harasūnūn
Instrumentalharasūnunā harasūnubhyām harasūnubhiḥ
Dativeharasūnave harasūnubhyām harasūnubhyaḥ
Ablativeharasūnoḥ harasūnubhyām harasūnubhyaḥ
Genitiveharasūnoḥ harasūnvoḥ harasūnūnām
Locativeharasūnau harasūnvoḥ harasūnuṣu

Compound harasūnu -

Adverb -harasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria