Declension table of ?haragupta

Deva

MasculineSingularDualPlural
Nominativeharaguptaḥ haraguptau haraguptāḥ
Vocativeharagupta haraguptau haraguptāḥ
Accusativeharaguptam haraguptau haraguptān
Instrumentalharaguptena haraguptābhyām haraguptaiḥ haraguptebhiḥ
Dativeharaguptāya haraguptābhyām haraguptebhyaḥ
Ablativeharaguptāt haraguptābhyām haraguptebhyaḥ
Genitiveharaguptasya haraguptayoḥ haraguptānām
Locativeharagupte haraguptayoḥ haragupteṣu

Compound haragupta -

Adverb -haraguptam -haraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria