Declension table of ?haradattīya

Deva

NeuterSingularDualPlural
Nominativeharadattīyam haradattīye haradattīyāni
Vocativeharadattīya haradattīye haradattīyāni
Accusativeharadattīyam haradattīye haradattīyāni
Instrumentalharadattīyena haradattīyābhyām haradattīyaiḥ
Dativeharadattīyāya haradattīyābhyām haradattīyebhyaḥ
Ablativeharadattīyāt haradattīyābhyām haradattīyebhyaḥ
Genitiveharadattīyasya haradattīyayoḥ haradattīyānām
Locativeharadattīye haradattīyayoḥ haradattīyeṣu

Compound haradattīya -

Adverb -haradattīyam -haradattīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria