Declension table of haradattācārya

Deva

MasculineSingularDualPlural
Nominativeharadattācāryaḥ haradattācāryau haradattācāryāḥ
Vocativeharadattācārya haradattācāryau haradattācāryāḥ
Accusativeharadattācāryam haradattācāryau haradattācāryān
Instrumentalharadattācāryeṇa haradattācāryābhyām haradattācāryaiḥ haradattācāryebhiḥ
Dativeharadattācāryāya haradattācāryābhyām haradattācāryebhyaḥ
Ablativeharadattācāryāt haradattācāryābhyām haradattācāryebhyaḥ
Genitiveharadattācāryasya haradattācāryayoḥ haradattācāryāṇām
Locativeharadattācārye haradattācāryayoḥ haradattācāryeṣu

Compound haradattācārya -

Adverb -haradattācāryam -haradattācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria