Declension table of ?haradagdhamūrti

Deva

MasculineSingularDualPlural
Nominativeharadagdhamūrtiḥ haradagdhamūrtī haradagdhamūrtayaḥ
Vocativeharadagdhamūrte haradagdhamūrtī haradagdhamūrtayaḥ
Accusativeharadagdhamūrtim haradagdhamūrtī haradagdhamūrtīn
Instrumentalharadagdhamūrtinā haradagdhamūrtibhyām haradagdhamūrtibhiḥ
Dativeharadagdhamūrtaye haradagdhamūrtibhyām haradagdhamūrtibhyaḥ
Ablativeharadagdhamūrteḥ haradagdhamūrtibhyām haradagdhamūrtibhyaḥ
Genitiveharadagdhamūrteḥ haradagdhamūrtyoḥ haradagdhamūrtīnām
Locativeharadagdhamūrtau haradagdhamūrtyoḥ haradagdhamūrtiṣu

Compound haradagdhamūrti -

Adverb -haradagdhamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria