Declension table of ?haracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativeharacūḍāmaṇiḥ haracūḍāmaṇī haracūḍāmaṇayaḥ
Vocativeharacūḍāmaṇe haracūḍāmaṇī haracūḍāmaṇayaḥ
Accusativeharacūḍāmaṇim haracūḍāmaṇī haracūḍāmaṇīn
Instrumentalharacūḍāmaṇinā haracūḍāmaṇibhyām haracūḍāmaṇibhiḥ
Dativeharacūḍāmaṇaye haracūḍāmaṇibhyām haracūḍāmaṇibhyaḥ
Ablativeharacūḍāmaṇeḥ haracūḍāmaṇibhyām haracūḍāmaṇibhyaḥ
Genitiveharacūḍāmaṇeḥ haracūḍāmaṇyoḥ haracūḍāmaṇīnām
Locativeharacūḍāmaṇau haracūḍāmaṇyoḥ haracūḍāmaṇiṣu

Compound haracūḍāmaṇi -

Adverb -haracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria