Declension table of ?haraṇabhāgā

Deva

FeminineSingularDualPlural
Nominativeharaṇabhāgā haraṇabhāge haraṇabhāgāḥ
Vocativeharaṇabhāge haraṇabhāge haraṇabhāgāḥ
Accusativeharaṇabhāgām haraṇabhāge haraṇabhāgāḥ
Instrumentalharaṇabhāgayā haraṇabhāgābhyām haraṇabhāgābhiḥ
Dativeharaṇabhāgāyai haraṇabhāgābhyām haraṇabhāgābhyaḥ
Ablativeharaṇabhāgāyāḥ haraṇabhāgābhyām haraṇabhāgābhyaḥ
Genitiveharaṇabhāgāyāḥ haraṇabhāgayoḥ haraṇabhāgānām
Locativeharaṇabhāgāyām haraṇabhāgayoḥ haraṇabhāgāsu

Adverb -haraṇabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria