Declension table of ?harṣavat

Deva

MasculineSingularDualPlural
Nominativeharṣavān harṣavantau harṣavantaḥ
Vocativeharṣavan harṣavantau harṣavantaḥ
Accusativeharṣavantam harṣavantau harṣavataḥ
Instrumentalharṣavatā harṣavadbhyām harṣavadbhiḥ
Dativeharṣavate harṣavadbhyām harṣavadbhyaḥ
Ablativeharṣavataḥ harṣavadbhyām harṣavadbhyaḥ
Genitiveharṣavataḥ harṣavatoḥ harṣavatām
Locativeharṣavati harṣavatoḥ harṣavatsu

Compound harṣavat -

Adverb -harṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria