Declension table of ?harṣanāda

Deva

MasculineSingularDualPlural
Nominativeharṣanādaḥ harṣanādau harṣanādāḥ
Vocativeharṣanāda harṣanādau harṣanādāḥ
Accusativeharṣanādam harṣanādau harṣanādān
Instrumentalharṣanādena harṣanādābhyām harṣanādaiḥ harṣanādebhiḥ
Dativeharṣanādāya harṣanādābhyām harṣanādebhyaḥ
Ablativeharṣanādāt harṣanādābhyām harṣanādebhyaḥ
Genitiveharṣanādasya harṣanādayoḥ harṣanādānām
Locativeharṣanāde harṣanādayoḥ harṣanādeṣu

Compound harṣanāda -

Adverb -harṣanādam -harṣanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria