Declension table of ?harṣaka

Deva

NeuterSingularDualPlural
Nominativeharṣakam harṣake harṣakāṇi
Vocativeharṣaka harṣake harṣakāṇi
Accusativeharṣakam harṣake harṣakāṇi
Instrumentalharṣakeṇa harṣakābhyām harṣakaiḥ
Dativeharṣakāya harṣakābhyām harṣakebhyaḥ
Ablativeharṣakāt harṣakābhyām harṣakebhyaḥ
Genitiveharṣakasya harṣakayoḥ harṣakāṇām
Locativeharṣake harṣakayoḥ harṣakeṣu

Compound harṣaka -

Adverb -harṣakam -harṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria