Declension table of ?harṣaka

Deva

MasculineSingularDualPlural
Nominativeharṣakaḥ harṣakau harṣakāḥ
Vocativeharṣaka harṣakau harṣakāḥ
Accusativeharṣakam harṣakau harṣakān
Instrumentalharṣakeṇa harṣakābhyām harṣakaiḥ harṣakebhiḥ
Dativeharṣakāya harṣakābhyām harṣakebhyaḥ
Ablativeharṣakāt harṣakābhyām harṣakebhyaḥ
Genitiveharṣakasya harṣakayoḥ harṣakāṇām
Locativeharṣake harṣakayoḥ harṣakeṣu

Compound harṣaka -

Adverb -harṣakam -harṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria