Declension table of hanūmat

Deva

MasculineSingularDualPlural
Nominativehanūmān hanūmantau hanūmantaḥ
Vocativehanūman hanūmantau hanūmantaḥ
Accusativehanūmantam hanūmantau hanūmataḥ
Instrumentalhanūmatā hanūmadbhyām hanūmadbhiḥ
Dativehanūmate hanūmadbhyām hanūmadbhyaḥ
Ablativehanūmataḥ hanūmadbhyām hanūmadbhyaḥ
Genitivehanūmataḥ hanūmatoḥ hanūmatām
Locativehanūmati hanūmatoḥ hanūmatsu

Compound hanūmat -

Adverb -hanūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria