Declension table of ?hanusvana

Deva

MasculineSingularDualPlural
Nominativehanusvanaḥ hanusvanau hanusvanāḥ
Vocativehanusvana hanusvanau hanusvanāḥ
Accusativehanusvanam hanusvanau hanusvanān
Instrumentalhanusvanena hanusvanābhyām hanusvanaiḥ hanusvanebhiḥ
Dativehanusvanāya hanusvanābhyām hanusvanebhyaḥ
Ablativehanusvanāt hanusvanābhyām hanusvanebhyaḥ
Genitivehanusvanasya hanusvanayoḥ hanusvanānām
Locativehanusvane hanusvanayoḥ hanusvaneṣu

Compound hanusvana -

Adverb -hanusvanam -hanusvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria