Declension table of ?hanumokṣa

Deva

MasculineSingularDualPlural
Nominativehanumokṣaḥ hanumokṣau hanumokṣāḥ
Vocativehanumokṣa hanumokṣau hanumokṣāḥ
Accusativehanumokṣam hanumokṣau hanumokṣān
Instrumentalhanumokṣeṇa hanumokṣābhyām hanumokṣaiḥ hanumokṣebhiḥ
Dativehanumokṣāya hanumokṣābhyām hanumokṣebhyaḥ
Ablativehanumokṣāt hanumokṣābhyām hanumokṣebhyaḥ
Genitivehanumokṣasya hanumokṣayoḥ hanumokṣāṇām
Locativehanumokṣe hanumokṣayoḥ hanumokṣeṣu

Compound hanumokṣa -

Adverb -hanumokṣam -hanumokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria