Declension table of ?hanumatsaṃhitā

Deva

FeminineSingularDualPlural
Nominativehanumatsaṃhitā hanumatsaṃhite hanumatsaṃhitāḥ
Vocativehanumatsaṃhite hanumatsaṃhite hanumatsaṃhitāḥ
Accusativehanumatsaṃhitām hanumatsaṃhite hanumatsaṃhitāḥ
Instrumentalhanumatsaṃhitayā hanumatsaṃhitābhyām hanumatsaṃhitābhiḥ
Dativehanumatsaṃhitāyai hanumatsaṃhitābhyām hanumatsaṃhitābhyaḥ
Ablativehanumatsaṃhitāyāḥ hanumatsaṃhitābhyām hanumatsaṃhitābhyaḥ
Genitivehanumatsaṃhitāyāḥ hanumatsaṃhitayoḥ hanumatsaṃhitānām
Locativehanumatsaṃhitāyām hanumatsaṃhitayoḥ hanumatsaṃhitāsu

Adverb -hanumatsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria