Declension table of ?hanumatpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativehanumatpratiṣṭhā hanumatpratiṣṭhe hanumatpratiṣṭhāḥ
Vocativehanumatpratiṣṭhe hanumatpratiṣṭhe hanumatpratiṣṭhāḥ
Accusativehanumatpratiṣṭhām hanumatpratiṣṭhe hanumatpratiṣṭhāḥ
Instrumentalhanumatpratiṣṭhayā hanumatpratiṣṭhābhyām hanumatpratiṣṭhābhiḥ
Dativehanumatpratiṣṭhāyai hanumatpratiṣṭhābhyām hanumatpratiṣṭhābhyaḥ
Ablativehanumatpratiṣṭhāyāḥ hanumatpratiṣṭhābhyām hanumatpratiṣṭhābhyaḥ
Genitivehanumatpratiṣṭhāyāḥ hanumatpratiṣṭhayoḥ hanumatpratiṣṭhānām
Locativehanumatpratiṣṭhāyām hanumatpratiṣṭhayoḥ hanumatpratiṣṭhāsu

Adverb -hanumatpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria