Declension table of ?hanumatprabandha

Deva

MasculineSingularDualPlural
Nominativehanumatprabandhaḥ hanumatprabandhau hanumatprabandhāḥ
Vocativehanumatprabandha hanumatprabandhau hanumatprabandhāḥ
Accusativehanumatprabandham hanumatprabandhau hanumatprabandhān
Instrumentalhanumatprabandhena hanumatprabandhābhyām hanumatprabandhaiḥ hanumatprabandhebhiḥ
Dativehanumatprabandhāya hanumatprabandhābhyām hanumatprabandhebhyaḥ
Ablativehanumatprabandhāt hanumatprabandhābhyām hanumatprabandhebhyaḥ
Genitivehanumatprabandhasya hanumatprabandhayoḥ hanumatprabandhānām
Locativehanumatprabandhe hanumatprabandhayoḥ hanumatprabandheṣu

Compound hanumatprabandha -

Adverb -hanumatprabandham -hanumatprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria