Declension table of ?hanumatpañcāṅga

Deva

NeuterSingularDualPlural
Nominativehanumatpañcāṅgam hanumatpañcāṅge hanumatpañcāṅgāni
Vocativehanumatpañcāṅga hanumatpañcāṅge hanumatpañcāṅgāni
Accusativehanumatpañcāṅgam hanumatpañcāṅge hanumatpañcāṅgāni
Instrumentalhanumatpañcāṅgena hanumatpañcāṅgābhyām hanumatpañcāṅgaiḥ
Dativehanumatpañcāṅgāya hanumatpañcāṅgābhyām hanumatpañcāṅgebhyaḥ
Ablativehanumatpañcāṅgāt hanumatpañcāṅgābhyām hanumatpañcāṅgebhyaḥ
Genitivehanumatpañcāṅgasya hanumatpañcāṅgayoḥ hanumatpañcāṅgānām
Locativehanumatpañcāṅge hanumatpañcāṅgayoḥ hanumatpañcāṅgeṣu

Compound hanumatpañcāṅga -

Adverb -hanumatpañcāṅgam -hanumatpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria