Declension table of ?hanumatpaṭala

Deva

MasculineSingularDualPlural
Nominativehanumatpaṭalaḥ hanumatpaṭalau hanumatpaṭalāḥ
Vocativehanumatpaṭala hanumatpaṭalau hanumatpaṭalāḥ
Accusativehanumatpaṭalam hanumatpaṭalau hanumatpaṭalān
Instrumentalhanumatpaṭalena hanumatpaṭalābhyām hanumatpaṭalaiḥ hanumatpaṭalebhiḥ
Dativehanumatpaṭalāya hanumatpaṭalābhyām hanumatpaṭalebhyaḥ
Ablativehanumatpaṭalāt hanumatpaṭalābhyām hanumatpaṭalebhyaḥ
Genitivehanumatpaṭalasya hanumatpaṭalayoḥ hanumatpaṭalānām
Locativehanumatpaṭale hanumatpaṭalayoḥ hanumatpaṭaleṣu

Compound hanumatpaṭala -

Adverb -hanumatpaṭalam -hanumatpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria