Declension table of ?hanumanteśvara

Deva

NeuterSingularDualPlural
Nominativehanumanteśvaram hanumanteśvare hanumanteśvarāṇi
Vocativehanumanteśvara hanumanteśvare hanumanteśvarāṇi
Accusativehanumanteśvaram hanumanteśvare hanumanteśvarāṇi
Instrumentalhanumanteśvareṇa hanumanteśvarābhyām hanumanteśvaraiḥ
Dativehanumanteśvarāya hanumanteśvarābhyām hanumanteśvarebhyaḥ
Ablativehanumanteśvarāt hanumanteśvarābhyām hanumanteśvarebhyaḥ
Genitivehanumanteśvarasya hanumanteśvarayoḥ hanumanteśvarāṇām
Locativehanumanteśvare hanumanteśvarayoḥ hanumanteśvareṣu

Compound hanumanteśvara -

Adverb -hanumanteśvaram -hanumanteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria