Declension table of ?hanumannāṭaka

Deva

NeuterSingularDualPlural
Nominativehanumannāṭakam hanumannāṭake hanumannāṭakāni
Vocativehanumannāṭaka hanumannāṭake hanumannāṭakāni
Accusativehanumannāṭakam hanumannāṭake hanumannāṭakāni
Instrumentalhanumannāṭakena hanumannāṭakābhyām hanumannāṭakaiḥ
Dativehanumannāṭakāya hanumannāṭakābhyām hanumannāṭakebhyaḥ
Ablativehanumannāṭakāt hanumannāṭakābhyām hanumannāṭakebhyaḥ
Genitivehanumannāṭakasya hanumannāṭakayoḥ hanumannāṭakānām
Locativehanumannāṭake hanumannāṭakayoḥ hanumannāṭakeṣu

Compound hanumannāṭaka -

Adverb -hanumannāṭakam -hanumannāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria