Declension table of ?hanumajjayantī

Deva

FeminineSingularDualPlural
Nominativehanumajjayantī hanumajjayantyau hanumajjayantyaḥ
Vocativehanumajjayanti hanumajjayantyau hanumajjayantyaḥ
Accusativehanumajjayantīm hanumajjayantyau hanumajjayantīḥ
Instrumentalhanumajjayantyā hanumajjayantībhyām hanumajjayantībhiḥ
Dativehanumajjayantyai hanumajjayantībhyām hanumajjayantībhyaḥ
Ablativehanumajjayantyāḥ hanumajjayantībhyām hanumajjayantībhyaḥ
Genitivehanumajjayantyāḥ hanumajjayantyoḥ hanumajjayantīnām
Locativehanumajjayantyām hanumajjayantyoḥ hanumajjayantīṣu

Compound hanumajjayanti - hanumajjayantī -

Adverb -hanumajjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria