Declension table of ?hanumadīya

Deva

MasculineSingularDualPlural
Nominativehanumadīyaḥ hanumadīyau hanumadīyāḥ
Vocativehanumadīya hanumadīyau hanumadīyāḥ
Accusativehanumadīyam hanumadīyau hanumadīyān
Instrumentalhanumadīyena hanumadīyābhyām hanumadīyaiḥ hanumadīyebhiḥ
Dativehanumadīyāya hanumadīyābhyām hanumadīyebhyaḥ
Ablativehanumadīyāt hanumadīyābhyām hanumadīyebhyaḥ
Genitivehanumadīyasya hanumadīyayoḥ hanumadīyānām
Locativehanumadīye hanumadīyayoḥ hanumadīyeṣu

Compound hanumadīya -

Adverb -hanumadīyam -hanumadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria