Declension table of ?hanumadgahvara

Deva

NeuterSingularDualPlural
Nominativehanumadgahvaram hanumadgahvare hanumadgahvarāṇi
Vocativehanumadgahvara hanumadgahvare hanumadgahvarāṇi
Accusativehanumadgahvaram hanumadgahvare hanumadgahvarāṇi
Instrumentalhanumadgahvareṇa hanumadgahvarābhyām hanumadgahvaraiḥ
Dativehanumadgahvarāya hanumadgahvarābhyām hanumadgahvarebhyaḥ
Ablativehanumadgahvarāt hanumadgahvarābhyām hanumadgahvarebhyaḥ
Genitivehanumadgahvarasya hanumadgahvarayoḥ hanumadgahvarāṇām
Locativehanumadgahvare hanumadgahvarayoḥ hanumadgahvareṣu

Compound hanumadgahvara -

Adverb -hanumadgahvaram -hanumadgahvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria