Declension table of ?hanumaddīpa

Deva

MasculineSingularDualPlural
Nominativehanumaddīpaḥ hanumaddīpau hanumaddīpāḥ
Vocativehanumaddīpa hanumaddīpau hanumaddīpāḥ
Accusativehanumaddīpam hanumaddīpau hanumaddīpān
Instrumentalhanumaddīpena hanumaddīpābhyām hanumaddīpaiḥ hanumaddīpebhiḥ
Dativehanumaddīpāya hanumaddīpābhyām hanumaddīpebhyaḥ
Ablativehanumaddīpāt hanumaddīpābhyām hanumaddīpebhyaḥ
Genitivehanumaddīpasya hanumaddīpayoḥ hanumaddīpānām
Locativehanumaddīpe hanumaddīpayoḥ hanumaddīpeṣu

Compound hanumaddīpa -

Adverb -hanumaddīpam -hanumaddīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria