Declension table of ?hanumadbali

Deva

MasculineSingularDualPlural
Nominativehanumadbaliḥ hanumadbalī hanumadbalayaḥ
Vocativehanumadbale hanumadbalī hanumadbalayaḥ
Accusativehanumadbalim hanumadbalī hanumadbalīn
Instrumentalhanumadbalinā hanumadbalibhyām hanumadbalibhiḥ
Dativehanumadbalaye hanumadbalibhyām hanumadbalibhyaḥ
Ablativehanumadbaleḥ hanumadbalibhyām hanumadbalibhyaḥ
Genitivehanumadbaleḥ hanumadbalyoḥ hanumadbalīnām
Locativehanumadbalau hanumadbalyoḥ hanumadbaliṣu

Compound hanumadbali -

Adverb -hanumadbali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria