Declension table of ?hanumadaṣṭaka

Deva

NeuterSingularDualPlural
Nominativehanumadaṣṭakam hanumadaṣṭake hanumadaṣṭakāni
Vocativehanumadaṣṭaka hanumadaṣṭake hanumadaṣṭakāni
Accusativehanumadaṣṭakam hanumadaṣṭake hanumadaṣṭakāni
Instrumentalhanumadaṣṭakena hanumadaṣṭakābhyām hanumadaṣṭakaiḥ
Dativehanumadaṣṭakāya hanumadaṣṭakābhyām hanumadaṣṭakebhyaḥ
Ablativehanumadaṣṭakāt hanumadaṣṭakābhyām hanumadaṣṭakebhyaḥ
Genitivehanumadaṣṭakasya hanumadaṣṭakayoḥ hanumadaṣṭakānām
Locativehanumadaṣṭake hanumadaṣṭakayoḥ hanumadaṣṭakeṣu

Compound hanumadaṣṭaka -

Adverb -hanumadaṣṭakam -hanumadaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria