Declension table of ?hanumacchata

Deva

NeuterSingularDualPlural
Nominativehanumacchatam hanumacchate hanumacchatāni
Vocativehanumacchata hanumacchate hanumacchatāni
Accusativehanumacchatam hanumacchate hanumacchatāni
Instrumentalhanumacchatena hanumacchatābhyām hanumacchataiḥ
Dativehanumacchatāya hanumacchatābhyām hanumacchatebhyaḥ
Ablativehanumacchatāt hanumacchatābhyām hanumacchatebhyaḥ
Genitivehanumacchatasya hanumacchatayoḥ hanumacchatānām
Locativehanumacchate hanumacchatayoḥ hanumacchateṣu

Compound hanumacchata -

Adverb -hanumacchatam -hanumacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria