Declension table of ?hanubheda

Deva

MasculineSingularDualPlural
Nominativehanubhedaḥ hanubhedau hanubhedāḥ
Vocativehanubheda hanubhedau hanubhedāḥ
Accusativehanubhedam hanubhedau hanubhedān
Instrumentalhanubhedena hanubhedābhyām hanubhedaiḥ hanubhedebhiḥ
Dativehanubhedāya hanubhedābhyām hanubhedebhyaḥ
Ablativehanubhedāt hanubhedābhyām hanubhedebhyaḥ
Genitivehanubhedasya hanubhedayoḥ hanubhedānām
Locativehanubhede hanubhedayoḥ hanubhedeṣu

Compound hanubheda -

Adverb -hanubhedam -hanubhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria